Getting My मधुराष्टकम् हिंदी में To Work

ब्रह्मवैवर्त पुराण में नागपत्नीकृतकृष्णस्तुति

श्री राम चंद्र कृपालु भज मन हिंदी अर्थ सहित

मधुराष्टकम् - संस्कृत बोल एवं वीडियो गीत

વચનં मधुराष्टकं लिरिक्स इन हिंदी મધુરં ચરિતં મધુરં વસનં મધુરં વલિતં મધુરમ્ ।

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

कृष्णदासकविराज द्वारा रचित कृष्णचंद्राष्टकम

ॐ नमो नारायणाय अष्टाक्षर मंत्र माहात्म्य

मीठे रस से भरियोरि राधा रानी लागे भजन लिरिक्स

वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम्,

गुञ्जा मधुरा बाला मधुरा यमुना मधुरा वीची मधुरा

वमितं मधुरं, शमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ।।५।।

હૃદયં મધુરં ગમનં મધુરં મધુરાધિપતેરખિલં મધુરમ્ ॥૧॥

Leave a Reply

Your email address will not be published. Required fields are marked *